Saturday, January 3, 2009

YODPHRAKANDA PHRA TRIPITAKA




YODPHRAKANDA PHRA TRIPITAKE


VANDANĀ

Namo Tassa Bhagavato Arahato Sammā-sambudhassa.

Namo tassa Bhagavato Arahato Sammā-sambudhassa.

Namo tassa Bhagavato Arahato Sammā-sambudhassa.

Honour to Him, the Blessed One, the Worthy One, the Fully Enlightened One.


1.

Itipi so Bhagavā Araham vata so Bhagavā.
(Thus indeed is that Blessed One, Worthy indeed is that Blessed One)
Itipi so Bhagavā Sammāsambuddho vata so Bhagavā.
(Thus indeed is that Blessed One, Fully Enlightened indeed is that Blessed One)
Itipi so Bhagavā Vijjācaransampanno vata so Bhagavā.
(Thus indeed is that Blessed One, endowed with Wisdom (knowledge) and Conduct (Virtue) is that Blessed One)
Itipi so Bhagavā Sugato vata so Bhagavā.
(Thus indeed is that Blessed One, A Welcome One indeed is that Blessed One)
Itipi so Bhagavā Lokavidu vata so Bhagavā.
(Thus indeed is that Blessed One, A Knower of the Worlds is indeed that Blessed One)
Arahantam saranam gacchāmi.
(To the Worthy One I go for refuge)
Arahantam sirasā namāmi.
(With my head I salute the Worthy One)
Sammāsambuddham saranam gacchāmi.
(To the Fully Enlightened One, I go for refuge)
Sammāsambuddham sirasā namāmi.
(The Fully Enlightened One, I salute with my head)
Vijjācaranasampannam saranam gaccāmi.
(To Him, one who endowed with Wisdom and Conduct, I go for refuge)
Vijjācaranasampannam sirasa namāmi.
(Him who is endowed with Wisdom and Conduct, I salute with my head)
Sugatam saranam gacchāmi.
(To that Welcome One I go for refuge)
Sugatam sirasā namāmi.
(That Welcome One I salute with my head)
Lokavidam saranam gacchāmi.
(To the Knower of the Worlds I go for refuge)
Lokavidam sirasā namāmi.
(The Knower of the Worlds I salute with my head)

2.
Itipi so Bhagavā Anuttaro vata so Bhagavā.
(Thus indeed is that Blessed One, An Incomparable One indeed is that Blessed One)
Itipi so Bhagavā Purisadammasārathi vata so Bhagavā.
(Thus indeed is that Blessed One, a Charioteer for the training of individuals is indeed that Blessed One)
Itipi so Bhagavā Sathā devamanusānam vata so Bhagavā.
(Thus indeed is that Blessed One, A Teacher to gods and men is indeed that Blessed One)
Itipi so Bhagavā Buddho vata so Bhagavā.
(Thus indeed is that Blessed One, An Enlightened One is indeed that Blessed One)

Anuttaram saranam gacchāmi.
(To that Incomparable One I go for refuge)
Anuttaram sirasā namāmi.
(That Incomparable One I salute with my head)
Purisadammasārathi saranam gacchāmi.
(To that Trainer of individuals I go for refuge)
Purisadammasārathi sirasā namāmi.
(That Trainer of individuals I salute with my head)
Sathā devamanussānam saranam gacchāmi.
(To that Teacher of gods and men I go for refuge)
Sathā devamanussānam sirasā namāmi.
(That Teacher of gods and men I salute with my head)
Buddham saranam gacchāmi.
(To that Enlightened One I go for refuge)
Buddham sirasā namāmi.
(That Enlightened One I salute with my head)
Itipi so Bhagavā.
(Such indeed is that Blessed One)

3.
Itipi so Bhagavā rūpakhando aniccalakkanapārami ca samppanno.
Itipi so Bhagavā vedanākhando aniccalakkhanapārami ca sampanno.
Itipi so Bhagavā saññākhando aniccalakkhanapārami ca sampanno.
Itipi so Bhagavā sańkhārakhando aniccalakkhanapārami ca sampanno.
Itipi so Bhagavā viññānakhando aniccalakkhanapārami ca sampanno.

4.
Itipi so Bhagavā pathavī dhātu samādhiñāna sampanno.
Itipi so Bhagavā āpo dhātu samādhiñāna sampanno.
Itipi so Bhagavā tejo dhātu samādhiñāna sampanno.
Itipi so Bhagavā vāyo dhātu samādhiñāna sampanno.
Itipi so Bhagavā ākāsa dhātu samādhiñāna sampanno.
Itipi so Bhagavā viññāna dhātu samādhiñāna sampanno.
Itipi so Bhagavā cakkavāla dhātu samādhiñāna sampanno.
5.
Itipi so Bhagavā Cātummahārājikā dhātu samādhiñāna sampanno.
Itipi so Bhagavā Tāvatimsā dhātu samādhiñāna sampanno.
Itipi so Bhagavā Yāmā dhātu samādhiñāna sampanno.
Itipi so Bhagavā Tusitā dhātu samādhiñāna sampanno.
Itipi so Bhagavā Nimmānaratī dhātu samādhiñāna sampanno.
Itipi so Bhagavā Paranimmitavasavattī dhātu samādhiñāna sampanno.
Itipi so Bhagavā Kāmāvacara dhātu samādhiñāna sampanno.
Itipi so Bhagavā Rūpāvacara dhātu samādhiñāna sampanno.
Itipi so Bhagavā Arūpāvacara dhātu samādhiñāna sampanno.
Itipi so Bhagavā Lokuttara dhātu samādhiñāna sampanno.

6.
Itipi so Bhagavā Pathamajhāna dhātu samādhiñāna sampanno.
Itipi so Bhagavā Dutiyajhāna dhātu samādhiñāna sampanno.
Itipi so Bhagavā Tatiyajhāna dhātu samādhiñāna sampanno.
Itipi so Bhagavā Catutthajhāna dhātu samādhiñāna sampanno.
Itipi so Bhagavā Pańcamajhāna dhātu samādhiñāna sampanno.

7.

Itipi so Bhagavā ākāsānañ cāyatana dhātusamādhiñāna sampanno.
Itipi so Bhagavā viññānancā yatana dhātusamādhiñāna sampanno.
Itipi so Bhagavā ākiñcaññāyatana dhātusamādhiñāna sampanno.
Itipi so Bhagavā nevasaññānā saññāyatana dhātusamādhiñāna sampanno.

8.
Itipi so Bhagavā Sotāpattimagga dhātusamādhiñāna sampanno.
Itipi so Bhagavā Sakidāgāmimagga dhātusamādhiñāna sampanno.
Itipi so Bhagavā Anāgāmimagga dhātusamādhiñāna sampanno.
Itipi so Bhagavā Arahattamagga dhātusamādhiñāna sampanno.
Itipi so Bhagavā Sotāpattiphala dhātusamādhiñāna sampanno.
Itipi so Bhagavā Sakidāgāmiphala dhātusamādhiñāna sampanno.
Itipi so Bhagavā Anāgāmiphala dhātusamādhiñāna sampanno.
Itipi so Bhagavā Arahattaphala dhātusamādhiñāna sampanno.

9.

Kusalādhammā itipi so Bhagavā a•ā yāvajīvam Buddham saranam gacchāmi Jambūdīpañca issaro kusalādhammā namo Buddhāya namo Dhammayā namo Sańghāya pañca Buddhānamāmihan āpāmacupa dīmasamańkhu samvidhāpukayapa upasajasahe pāsāyaso.

Sososasa a•a•a•a•ni tejasu nemabhūcanāvive asamvisulopusabubha issavāsu susavāi kusalādhammā citti viathi.

Itipi so Bhagavā Araham a•a yāva jīvam Buddham saranam gacchāmi sābodhipañca issaro dhamma.

Kusalādhammā nandavivańko iti Sammasambuddho sugalāno yāva jīvam Buddham saranam gacchāmi.

10.
Cātummahārājikā issaro kusalādhammā iti Vijjācaranasampanno u•u yāvājīvam Buddham saranam gacchāmi.

Tāvātimsā issaro kusalā dhammā nandapañca Sugato Lokavidū mahā•e•o yāvajīvam Buddham saranam gacchāmi.

Yāmā issaro kusalādhammā Brahmāsadda pañcasatta sattā pāramī anuttaro yamakakha yāvajivam Buddham saranam gacchāmi.

Tusitā issaro kusalādhammā puyapapaka purisadammasārathi yāvajīvam Buddham saranam gacchāmi.

Nimmānaratī issaro kusalādhammā hetupova sathā devamanussānam: tathā yāvajīvam Buddham saranam gacchāmi.

Paranimmitavasavatti issaro kusalādhammā Sańkhārakhandho dukkham aniccam anattā rūpakhando Buddhapapha yāvajīvam Buddham saranam gacchāmi.

Brahmā issaro kusalādhammā natthipaccayā vinapañca Bhagavatā yāvanibbānam saranam gacchāmi.

11.

Namo Buddhassa namo Dhammassa namo Sańghassa buddhilābhokalā karakana etena saccena suvatthi hontu hulū hulū hulū savāhāya.

Namo Buddhassa namo Dhammassa namo Sańghassa vitti vitti vitti mitti mitti mitti citti citti vatti vatti mayasu suvatthi hontu hulū hulū hulū savāhāya.

Indasāvam mahāindasavam brahmasāvam mahabrahmasāvam cakkavattisāvam mahācakkavattisāvam devāsavām mahādevāsavām isīsāvam mahāisīsāvam munīsāvam mahāmunīsāvam suppurisasāvam mahāsappurisāvam Buddhasāvam paccekabuddhasāvam arahattasāvam sabbasiddhivijjādhāranamsāvam sabbalokā iriyānangsāvam etena saccena suvatthi hontu.

Sāvam kunam vijja balang tejam viriyam siddhikammam dhammam saccamnibbānam mokkham guyhakam dānam silam paññānikkham puññam bhāgayam tappam yasam sukham siri rūpam catuvīsatidesanam etena saccena suvatthi hontu hulū hulū hulū savāhāya.

12.

Namo Buddhassa dukkam anccam anattā rūpakhando vedanākhando saññākhandho sańkhārakhando viññānakhando namo itipi so Bhagavā.

Namo Dhammassa dukkham aniccam anattā rūpakhando vedanākhando saññākhando sańkhārakhando viññānakhando namo svākkhāto Bhagavatā Dhammo.

Namo Sańghassa dukkham aniccam anatta rūpakhando vedanākhando saññākhando sańkhārakhando viññānakhando namo supatipanno Bhagavato sāvakasańgho vāhaparittam.

Namo Buddhāya ma•a•u dukkham aniccam anattā yāvatassa hāyo mona u•a•ma dukkham aniccam anattā u•a•ma aham vandami namo Buddhāya na•a•ka•ti nisarana ārapakhuddham ma•a•u dukkham aniccam anattā.

------------------------------------------------------------------

Note: I noticed that there are some differences in the chanting phases and pronunciations printed in different chanting books. Internet viewers are advised to re-check and seek advises from competent authorities (such as Venerable Monks) from Thai Temples. Thanks.

1 comment:

Unknown said...

do u have the full translation of this tripitaka?